A 961-6 Rudracaṇḍī and Rudrakavaca
Manuscript culture infobox
Filmed in: A 961/6
Title: Rudrakavaca
Dimensions: 21.8 x 9.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/196
Remarks:
Reel No. A 961/6
Inventory No. 57670–57671
Title Rudracaṇḍī and Rudrakavaca
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.8 x 9.4 cm
Binding Hole(s)
Folios 7
Lines per Folio 7
Foliation figures on the verso, in the left hand margin of rudrakavaca under the abbreviation ru.ka, of rudacaṇḍi under the abbreviation ru caṃ, and in the right hand margin under the word rāma in both texts.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/196
Manuscript Features
The preliminary database states this manuscript as a MTM but there are two texts microfilmed together. The foliation looks to be continued from 1 to 2, but the first text (rudrakavaca) is broken with the first folio and the second text (rudracaṇḍī) begins with folio no. 2. Fol. 1 of the second text is lost in the manuscript.
Excerpts
Beginning
oṁ namaḥ śrīrudrāya namaḥ || ||
rudrakavacam pravakṣāmi hy ajñaprāṇa(!)su lakṣitaṃ ||
sarvaśatruvināsār(!)thaṃ rakṣārthaṃ devanirmmitaṃ || 1 ||
śiro me hi śivaḥ pātu lalāṭe nīlalohitaḥ ||
karṇayo[r] nāśikāyān tu grīvāyāṃ śambhur avyayaḥ || 2 ||
gala[ṃ] me nīlakaṇṭhaś ca bāhumūle pinākadhṛk ||
hṛdaye tu mahādeva īśvaras tu bhujāntare || 3 ||
nābhikukṣikaṭisthāne pātu sarvvaprajāpatiḥ ||
rudrā(!) jānuniyugme tu kukṣi pātu umeśvaraḥ || 4 || (fol. 1v1–5)
End
dadyāt kadācid deveśi satyaṃ satyaṃ maheśvarī ||
anantaphalam āpnoti śivacaṇḍīprasādataḥ || 75 ||
aśvamedhavājapeyarājasuyaśatena vai
tuṣṭāḥ svanitarā(!) devā[s] tathā ca sarvvadevatā⌠ḥ⌡ || 76 ||
durgeyaṃ manmayajñānaṃ rudrayāmalapustakaṃ ||
ma[ṃ]tre cākṣarasaṃjñānaṃ karoty api narādhamaḥ || 77 ||
ata eva mahāmāya(!) kiṃ vrajyeta ‥ saṃnidhau ||
rambādarādhikaṃś caṇḍīpaṭḥanāc chravaṇāj janaḥ || 78 ||
śrīrudrayāmalā canḍī bhaktyā paṭḥati mānavaḥ ||
tatvamasī⟨ṃ⟩ti vājyena na mṛtyum āpa śu(!)durllabhaṃ || 79 ||(fol. 7v1–6)
Colophon
iti rudrayāmale bhairavabhairavisamvāde rudracaṇḍīkā samāptaṃ || || śubham || || || (fol. 7v7)
Microfilm Details
Reel No. A 961/6
Date of Filming 11-11-1984
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 14-06-2012
Bibliography