A 961-6 Rudracaṇḍī and Rudrakavaca

Manuscript culture infobox

Filmed in: A 961/6
Title: Rudrakavaca
Dimensions: 21.8 x 9.4 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/196
Remarks:


Reel No. A 961/6

Inventory No. 57670–57671

Title Rudracaṇḍī and Rudrakavaca

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.8 x 9.4 cm

Binding Hole(s)

Folios 7

Lines per Folio 7

Foliation figures on the verso, in the left hand margin of rudrakavaca under the abbreviation ru.ka, of rudacaṇḍi under the abbreviation ru caṃ, and in the right hand margin under the word rāma in both texts.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/196

Manuscript Features

The preliminary database states this manuscript as a MTM but there are two texts microfilmed together. The foliation looks to be continued from 1 to 2, but the first text (rudrakavaca) is broken with the first folio and the second text (rudracaṇḍī) begins with folio no. 2. Fol. 1 of the second text is lost in the manuscript.

Excerpts

Beginning

oṁ namaḥ śrīrudrāya namaḥ || ||


rudrakavacam pravakṣāmi hy ajñaprāṇa(!)su lakṣitaṃ ||

sarvaśatruvināsār(!)thaṃ rakṣārthaṃ devanirmmitaṃ || 1 ||


śiro me hi śivaḥ pātu lalāṭe nīlalohitaḥ ||

karṇayo[r] nāśikāyān tu grīvāyāṃ śambhur avyayaḥ || 2 ||


gala[ṃ] me nīlakaṇṭhaś ca bāhumūle pinākadhṛk ||

hṛdaye tu mahādeva īśvaras tu bhujāntare || 3 ||


nābhikukṣikaṭisthāne pātu sarvvaprajāpatiḥ ||

rudrā(!) jānuniyugme tu kukṣi pātu umeśvaraḥ || 4 || (fol. 1v1–5)


End

dadyāt kadācid deveśi satyaṃ satyaṃ maheśvarī ||

anantaphalam āpnoti śivacaṇḍīprasādataḥ || 75 ||


aśvamedhavājapeyarājasuyaśatena vai

tuṣṭāḥ svanitarā(!) devā[s] tathā ca sarvvadevatā⌠ḥ⌡ || 76 ||


durgeyaṃ manmayajñānaṃ rudrayāmalapustakaṃ ||

ma[ṃ]tre cākṣarasaṃjñānaṃ karoty api narādhamaḥ || 77 ||


ata eva mahāmāya(!) kiṃ vrajyeta ‥ saṃnidhau ||

rambādarādhikaṃś caṇḍīpaṭḥanāc chravaṇāj janaḥ || 78 ||


śrīrudrayāmalā canḍī bhaktyā paṭḥati mānavaḥ ||

tatvamasī⟨ṃ⟩ti vājyena na mṛtyum āpa śu(!)durllabhaṃ || 79 ||(fol. 7v1–6)


Colophon

iti rudrayāmale bhairavabhairavisamvāde rudracaṇḍīkā samāptaṃ || || śubham || || || (fol. 7v7)

Microfilm Details

Reel No. A 961/6

Date of Filming 11-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 14-06-2012

Bibliography